Declension table of ?carpiṣyantī

Deva

FeminineSingularDualPlural
Nominativecarpiṣyantī carpiṣyantyau carpiṣyantyaḥ
Vocativecarpiṣyanti carpiṣyantyau carpiṣyantyaḥ
Accusativecarpiṣyantīm carpiṣyantyau carpiṣyantīḥ
Instrumentalcarpiṣyantyā carpiṣyantībhyām carpiṣyantībhiḥ
Dativecarpiṣyantyai carpiṣyantībhyām carpiṣyantībhyaḥ
Ablativecarpiṣyantyāḥ carpiṣyantībhyām carpiṣyantībhyaḥ
Genitivecarpiṣyantyāḥ carpiṣyantyoḥ carpiṣyantīnām
Locativecarpiṣyantyām carpiṣyantyoḥ carpiṣyantīṣu

Compound carpiṣyanti - carpiṣyantī -

Adverb -carpiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria