Declension table of ?carpaṇīya

Deva

NeuterSingularDualPlural
Nominativecarpaṇīyam carpaṇīye carpaṇīyāni
Vocativecarpaṇīya carpaṇīye carpaṇīyāni
Accusativecarpaṇīyam carpaṇīye carpaṇīyāni
Instrumentalcarpaṇīyena carpaṇīyābhyām carpaṇīyaiḥ
Dativecarpaṇīyāya carpaṇīyābhyām carpaṇīyebhyaḥ
Ablativecarpaṇīyāt carpaṇīyābhyām carpaṇīyebhyaḥ
Genitivecarpaṇīyasya carpaṇīyayoḥ carpaṇīyānām
Locativecarpaṇīye carpaṇīyayoḥ carpaṇīyeṣu

Compound carpaṇīya -

Adverb -carpaṇīyam -carpaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria