Declension table of ?carpamāṇa

Deva

MasculineSingularDualPlural
Nominativecarpamāṇaḥ carpamāṇau carpamāṇāḥ
Vocativecarpamāṇa carpamāṇau carpamāṇāḥ
Accusativecarpamāṇam carpamāṇau carpamāṇān
Instrumentalcarpamāṇena carpamāṇābhyām carpamāṇaiḥ carpamāṇebhiḥ
Dativecarpamāṇāya carpamāṇābhyām carpamāṇebhyaḥ
Ablativecarpamāṇāt carpamāṇābhyām carpamāṇebhyaḥ
Genitivecarpamāṇasya carpamāṇayoḥ carpamāṇānām
Locativecarpamāṇe carpamāṇayoḥ carpamāṇeṣu

Compound carpamāṇa -

Adverb -carpamāṇam -carpamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria