Declension table of ?carpiṣyat

Deva

NeuterSingularDualPlural
Nominativecarpiṣyat carpiṣyantī carpiṣyatī carpiṣyanti
Vocativecarpiṣyat carpiṣyantī carpiṣyatī carpiṣyanti
Accusativecarpiṣyat carpiṣyantī carpiṣyatī carpiṣyanti
Instrumentalcarpiṣyatā carpiṣyadbhyām carpiṣyadbhiḥ
Dativecarpiṣyate carpiṣyadbhyām carpiṣyadbhyaḥ
Ablativecarpiṣyataḥ carpiṣyadbhyām carpiṣyadbhyaḥ
Genitivecarpiṣyataḥ carpiṣyatoḥ carpiṣyatām
Locativecarpiṣyati carpiṣyatoḥ carpiṣyatsu

Adverb -carpiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria