Declension table of ?carpiṣyat

Deva

MasculineSingularDualPlural
Nominativecarpiṣyan carpiṣyantau carpiṣyantaḥ
Vocativecarpiṣyan carpiṣyantau carpiṣyantaḥ
Accusativecarpiṣyantam carpiṣyantau carpiṣyataḥ
Instrumentalcarpiṣyatā carpiṣyadbhyām carpiṣyadbhiḥ
Dativecarpiṣyate carpiṣyadbhyām carpiṣyadbhyaḥ
Ablativecarpiṣyataḥ carpiṣyadbhyām carpiṣyadbhyaḥ
Genitivecarpiṣyataḥ carpiṣyatoḥ carpiṣyatām
Locativecarpiṣyati carpiṣyatoḥ carpiṣyatsu

Compound carpiṣyat -

Adverb -carpiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria