Declension table of ?cṛpya

Deva

MasculineSingularDualPlural
Nominativecṛpyaḥ cṛpyau cṛpyāḥ
Vocativecṛpya cṛpyau cṛpyāḥ
Accusativecṛpyam cṛpyau cṛpyān
Instrumentalcṛpyeṇa cṛpyābhyām cṛpyaiḥ cṛpyebhiḥ
Dativecṛpyāya cṛpyābhyām cṛpyebhyaḥ
Ablativecṛpyāt cṛpyābhyām cṛpyebhyaḥ
Genitivecṛpyasya cṛpyayoḥ cṛpyāṇām
Locativecṛpye cṛpyayoḥ cṛpyeṣu

Compound cṛpya -

Adverb -cṛpyam -cṛpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria