Declension table of ?cacṛpāṇa

Deva

MasculineSingularDualPlural
Nominativecacṛpāṇaḥ cacṛpāṇau cacṛpāṇāḥ
Vocativecacṛpāṇa cacṛpāṇau cacṛpāṇāḥ
Accusativecacṛpāṇam cacṛpāṇau cacṛpāṇān
Instrumentalcacṛpāṇena cacṛpāṇābhyām cacṛpāṇaiḥ cacṛpāṇebhiḥ
Dativecacṛpāṇāya cacṛpāṇābhyām cacṛpāṇebhyaḥ
Ablativecacṛpāṇāt cacṛpāṇābhyām cacṛpāṇebhyaḥ
Genitivecacṛpāṇasya cacṛpāṇayoḥ cacṛpāṇānām
Locativecacṛpāṇe cacṛpāṇayoḥ cacṛpāṇeṣu

Compound cacṛpāṇa -

Adverb -cacṛpāṇam -cacṛpāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria