Declension table of ?carpiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecarpiṣyamāṇaḥ carpiṣyamāṇau carpiṣyamāṇāḥ
Vocativecarpiṣyamāṇa carpiṣyamāṇau carpiṣyamāṇāḥ
Accusativecarpiṣyamāṇam carpiṣyamāṇau carpiṣyamāṇān
Instrumentalcarpiṣyamāṇena carpiṣyamāṇābhyām carpiṣyamāṇaiḥ carpiṣyamāṇebhiḥ
Dativecarpiṣyamāṇāya carpiṣyamāṇābhyām carpiṣyamāṇebhyaḥ
Ablativecarpiṣyamāṇāt carpiṣyamāṇābhyām carpiṣyamāṇebhyaḥ
Genitivecarpiṣyamāṇasya carpiṣyamāṇayoḥ carpiṣyamāṇānām
Locativecarpiṣyamāṇe carpiṣyamāṇayoḥ carpiṣyamāṇeṣu

Compound carpiṣyamāṇa -

Adverb -carpiṣyamāṇam -carpiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria