Declension table of ?cṛpyamāṇa

Deva

NeuterSingularDualPlural
Nominativecṛpyamāṇam cṛpyamāṇe cṛpyamāṇāni
Vocativecṛpyamāṇa cṛpyamāṇe cṛpyamāṇāni
Accusativecṛpyamāṇam cṛpyamāṇe cṛpyamāṇāni
Instrumentalcṛpyamāṇena cṛpyamāṇābhyām cṛpyamāṇaiḥ
Dativecṛpyamāṇāya cṛpyamāṇābhyām cṛpyamāṇebhyaḥ
Ablativecṛpyamāṇāt cṛpyamāṇābhyām cṛpyamāṇebhyaḥ
Genitivecṛpyamāṇasya cṛpyamāṇayoḥ cṛpyamāṇānām
Locativecṛpyamāṇe cṛpyamāṇayoḥ cṛpyamāṇeṣu

Compound cṛpyamāṇa -

Adverb -cṛpyamāṇam -cṛpyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria