Declension table of ?carpiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecarpiṣyamāṇam carpiṣyamāṇe carpiṣyamāṇāni
Vocativecarpiṣyamāṇa carpiṣyamāṇe carpiṣyamāṇāni
Accusativecarpiṣyamāṇam carpiṣyamāṇe carpiṣyamāṇāni
Instrumentalcarpiṣyamāṇena carpiṣyamāṇābhyām carpiṣyamāṇaiḥ
Dativecarpiṣyamāṇāya carpiṣyamāṇābhyām carpiṣyamāṇebhyaḥ
Ablativecarpiṣyamāṇāt carpiṣyamāṇābhyām carpiṣyamāṇebhyaḥ
Genitivecarpiṣyamāṇasya carpiṣyamāṇayoḥ carpiṣyamāṇānām
Locativecarpiṣyamāṇe carpiṣyamāṇayoḥ carpiṣyamāṇeṣu

Compound carpiṣyamāṇa -

Adverb -carpiṣyamāṇam -carpiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria