Declension table of ?carpaṇīya

Deva

MasculineSingularDualPlural
Nominativecarpaṇīyaḥ carpaṇīyau carpaṇīyāḥ
Vocativecarpaṇīya carpaṇīyau carpaṇīyāḥ
Accusativecarpaṇīyam carpaṇīyau carpaṇīyān
Instrumentalcarpaṇīyena carpaṇīyābhyām carpaṇīyaiḥ carpaṇīyebhiḥ
Dativecarpaṇīyāya carpaṇīyābhyām carpaṇīyebhyaḥ
Ablativecarpaṇīyāt carpaṇīyābhyām carpaṇīyebhyaḥ
Genitivecarpaṇīyasya carpaṇīyayoḥ carpaṇīyānām
Locativecarpaṇīye carpaṇīyayoḥ carpaṇīyeṣu

Compound carpaṇīya -

Adverb -carpaṇīyam -carpaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria