Conjugation tables of bhūṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhūṣāmi bhūṣāvaḥ bhūṣāmaḥ
Secondbhūṣasi bhūṣathaḥ bhūṣatha
Thirdbhūṣati bhūṣataḥ bhūṣanti


PassiveSingularDualPlural
Firstbhūṣye bhūṣyāvahe bhūṣyāmahe
Secondbhūṣyase bhūṣyethe bhūṣyadhve
Thirdbhūṣyate bhūṣyete bhūṣyante


Imperfect

ActiveSingularDualPlural
Firstabhūṣam abhūṣāva abhūṣāma
Secondabhūṣaḥ abhūṣatam abhūṣata
Thirdabhūṣat abhūṣatām abhūṣan


PassiveSingularDualPlural
Firstabhūṣye abhūṣyāvahi abhūṣyāmahi
Secondabhūṣyathāḥ abhūṣyethām abhūṣyadhvam
Thirdabhūṣyata abhūṣyetām abhūṣyanta


Optative

ActiveSingularDualPlural
Firstbhūṣeyam bhūṣeva bhūṣema
Secondbhūṣeḥ bhūṣetam bhūṣeta
Thirdbhūṣet bhūṣetām bhūṣeyuḥ


PassiveSingularDualPlural
Firstbhūṣyeya bhūṣyevahi bhūṣyemahi
Secondbhūṣyethāḥ bhūṣyeyāthām bhūṣyedhvam
Thirdbhūṣyeta bhūṣyeyātām bhūṣyeran


Imperative

ActiveSingularDualPlural
Firstbhūṣāṇi bhūṣāva bhūṣāma
Secondbhūṣa bhūṣatam bhūṣata
Thirdbhūṣatu bhūṣatām bhūṣantu


PassiveSingularDualPlural
Firstbhūṣyai bhūṣyāvahai bhūṣyāmahai
Secondbhūṣyasva bhūṣyethām bhūṣyadhvam
Thirdbhūṣyatām bhūṣyetām bhūṣyantām


Future

ActiveSingularDualPlural
Firstbhūṣiṣyāmi bhūṣiṣyāvaḥ bhūṣiṣyāmaḥ
Secondbhūṣiṣyasi bhūṣiṣyathaḥ bhūṣiṣyatha
Thirdbhūṣiṣyati bhūṣiṣyataḥ bhūṣiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstbhūṣitāsmi bhūṣitāsvaḥ bhūṣitāsmaḥ
Secondbhūṣitāsi bhūṣitāsthaḥ bhūṣitāstha
Thirdbhūṣitā bhūṣitārau bhūṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstbubhūṣa bubhūṣiva bubhūṣima
Secondbubhūṣitha bubhūṣathuḥ bubhūṣa
Thirdbubhūṣa bubhūṣatuḥ bubhūṣuḥ


Benedictive

ActiveSingularDualPlural
Firstbhūṣyāsam bhūṣyāsva bhūṣyāsma
Secondbhūṣyāḥ bhūṣyāstam bhūṣyāsta
Thirdbhūṣyāt bhūṣyāstām bhūṣyāsuḥ

Participles

Past Passive Participle
bhūṣita m. n. bhūṣitā f.

Past Active Participle
bhūṣitavat m. n. bhūṣitavatī f.

Present Active Participle
bhūṣat m. n. bhūṣantī f.

Present Passive Participle
bhūṣyamāṇa m. n. bhūṣyamāṇā f.

Future Active Participle
bhūṣiṣyat m. n. bhūṣiṣyantī f.

Future Passive Participle
bhūṣitavya m. n. bhūṣitavyā f.

Future Passive Participle
bhūṣya m. n. bhūṣyā f.

Future Passive Participle
bhūṣaṇīya m. n. bhūṣaṇīyā f.

Perfect Active Participle
bubhūṣvas m. n. bubhūṣuṣī f.

Indeclinable forms

Infinitive
bhūṣitum

Absolutive
bhūṣitvā

Absolutive
-bhūṣya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstbhūṣayāmi bhūṣayāvaḥ bhūṣayāmaḥ
Secondbhūṣayasi bhūṣayathaḥ bhūṣayatha
Thirdbhūṣayati bhūṣayataḥ bhūṣayanti


MiddleSingularDualPlural
Firstbhūṣaye bhūṣayāvahe bhūṣayāmahe
Secondbhūṣayase bhūṣayethe bhūṣayadhve
Thirdbhūṣayate bhūṣayete bhūṣayante


PassiveSingularDualPlural
Firstbhūṣye bhūṣyāvahe bhūṣyāmahe
Secondbhūṣyase bhūṣyethe bhūṣyadhve
Thirdbhūṣyate bhūṣyete bhūṣyante


Imperfect

ActiveSingularDualPlural
Firstabhūṣayam abhūṣayāva abhūṣayāma
Secondabhūṣayaḥ abhūṣayatam abhūṣayata
Thirdabhūṣayat abhūṣayatām abhūṣayan


MiddleSingularDualPlural
Firstabhūṣaye abhūṣayāvahi abhūṣayāmahi
Secondabhūṣayathāḥ abhūṣayethām abhūṣayadhvam
Thirdabhūṣayata abhūṣayetām abhūṣayanta


PassiveSingularDualPlural
Firstabhūṣye abhūṣyāvahi abhūṣyāmahi
Secondabhūṣyathāḥ abhūṣyethām abhūṣyadhvam
Thirdabhūṣyata abhūṣyetām abhūṣyanta


Optative

ActiveSingularDualPlural
Firstbhūṣayeyam bhūṣayeva bhūṣayema
Secondbhūṣayeḥ bhūṣayetam bhūṣayeta
Thirdbhūṣayet bhūṣayetām bhūṣayeyuḥ


MiddleSingularDualPlural
Firstbhūṣayeya bhūṣayevahi bhūṣayemahi
Secondbhūṣayethāḥ bhūṣayeyāthām bhūṣayedhvam
Thirdbhūṣayeta bhūṣayeyātām bhūṣayeran


PassiveSingularDualPlural
Firstbhūṣyeya bhūṣyevahi bhūṣyemahi
Secondbhūṣyethāḥ bhūṣyeyāthām bhūṣyedhvam
Thirdbhūṣyeta bhūṣyeyātām bhūṣyeran


Imperative

ActiveSingularDualPlural
Firstbhūṣayāṇi bhūṣayāva bhūṣayāma
Secondbhūṣaya bhūṣayatam bhūṣayata
Thirdbhūṣayatu bhūṣayatām bhūṣayantu


MiddleSingularDualPlural
Firstbhūṣayai bhūṣayāvahai bhūṣayāmahai
Secondbhūṣayasva bhūṣayethām bhūṣayadhvam
Thirdbhūṣayatām bhūṣayetām bhūṣayantām


PassiveSingularDualPlural
Firstbhūṣyai bhūṣyāvahai bhūṣyāmahai
Secondbhūṣyasva bhūṣyethām bhūṣyadhvam
Thirdbhūṣyatām bhūṣyetām bhūṣyantām


Future

ActiveSingularDualPlural
Firstbhūṣayiṣyāmi bhūṣayiṣyāvaḥ bhūṣayiṣyāmaḥ
Secondbhūṣayiṣyasi bhūṣayiṣyathaḥ bhūṣayiṣyatha
Thirdbhūṣayiṣyati bhūṣayiṣyataḥ bhūṣayiṣyanti


MiddleSingularDualPlural
Firstbhūṣayiṣye bhūṣayiṣyāvahe bhūṣayiṣyāmahe
Secondbhūṣayiṣyase bhūṣayiṣyethe bhūṣayiṣyadhve
Thirdbhūṣayiṣyate bhūṣayiṣyete bhūṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhūṣayitāsmi bhūṣayitāsvaḥ bhūṣayitāsmaḥ
Secondbhūṣayitāsi bhūṣayitāsthaḥ bhūṣayitāstha
Thirdbhūṣayitā bhūṣayitārau bhūṣayitāraḥ

Participles

Past Passive Participle
bhūṣita m. n. bhūṣitā f.

Past Active Participle
bhūṣitavat m. n. bhūṣitavatī f.

Present Active Participle
bhūṣayat m. n. bhūṣayantī f.

Present Middle Participle
bhūṣayamāṇa m. n. bhūṣayamāṇā f.

Present Passive Participle
bhūṣyamāṇa m. n. bhūṣyamāṇā f.

Future Active Participle
bhūṣayiṣyat m. n. bhūṣayiṣyantī f.

Future Middle Participle
bhūṣayiṣyamāṇa m. n. bhūṣayiṣyamāṇā f.

Future Passive Participle
bhūṣya m. n. bhūṣyā f.

Future Passive Participle
bhūṣaṇīya m. n. bhūṣaṇīyā f.

Future Passive Participle
bhūṣayitavya m. n. bhūṣayitavyā f.

Indeclinable forms

Infinitive
bhūṣayitum

Absolutive
bhūṣayitvā

Absolutive
-bhūṣya

Periphrastic Perfect
bhūṣayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria