Declension table of ?bhūṣayantī

Deva

FeminineSingularDualPlural
Nominativebhūṣayantī bhūṣayantyau bhūṣayantyaḥ
Vocativebhūṣayanti bhūṣayantyau bhūṣayantyaḥ
Accusativebhūṣayantīm bhūṣayantyau bhūṣayantīḥ
Instrumentalbhūṣayantyā bhūṣayantībhyām bhūṣayantībhiḥ
Dativebhūṣayantyai bhūṣayantībhyām bhūṣayantībhyaḥ
Ablativebhūṣayantyāḥ bhūṣayantībhyām bhūṣayantībhyaḥ
Genitivebhūṣayantyāḥ bhūṣayantyoḥ bhūṣayantīnām
Locativebhūṣayantyām bhūṣayantyoḥ bhūṣayantīṣu

Compound bhūṣayanti - bhūṣayantī -

Adverb -bhūṣayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria