Declension table of ?bubhūṣvas

Deva

MasculineSingularDualPlural
Nominativebubhūṣvān bubhūṣvāṃsau bubhūṣvāṃsaḥ
Vocativebubhūṣvan bubhūṣvāṃsau bubhūṣvāṃsaḥ
Accusativebubhūṣvāṃsam bubhūṣvāṃsau bubhūṣuṣaḥ
Instrumentalbubhūṣuṣā bubhūṣvadbhyām bubhūṣvadbhiḥ
Dativebubhūṣuṣe bubhūṣvadbhyām bubhūṣvadbhyaḥ
Ablativebubhūṣuṣaḥ bubhūṣvadbhyām bubhūṣvadbhyaḥ
Genitivebubhūṣuṣaḥ bubhūṣuṣoḥ bubhūṣuṣām
Locativebubhūṣuṣi bubhūṣuṣoḥ bubhūṣvatsu

Compound bubhūṣvat -

Adverb -bubhūṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria