Declension table of ?bhūṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebhūṣyamāṇaḥ bhūṣyamāṇau bhūṣyamāṇāḥ
Vocativebhūṣyamāṇa bhūṣyamāṇau bhūṣyamāṇāḥ
Accusativebhūṣyamāṇam bhūṣyamāṇau bhūṣyamāṇān
Instrumentalbhūṣyamāṇena bhūṣyamāṇābhyām bhūṣyamāṇaiḥ bhūṣyamāṇebhiḥ
Dativebhūṣyamāṇāya bhūṣyamāṇābhyām bhūṣyamāṇebhyaḥ
Ablativebhūṣyamāṇāt bhūṣyamāṇābhyām bhūṣyamāṇebhyaḥ
Genitivebhūṣyamāṇasya bhūṣyamāṇayoḥ bhūṣyamāṇānām
Locativebhūṣyamāṇe bhūṣyamāṇayoḥ bhūṣyamāṇeṣu

Compound bhūṣyamāṇa -

Adverb -bhūṣyamāṇam -bhūṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria