Declension table of ?bhūṣita

Deva

NeuterSingularDualPlural
Nominativebhūṣitam bhūṣite bhūṣitāni
Vocativebhūṣita bhūṣite bhūṣitāni
Accusativebhūṣitam bhūṣite bhūṣitāni
Instrumentalbhūṣitena bhūṣitābhyām bhūṣitaiḥ
Dativebhūṣitāya bhūṣitābhyām bhūṣitebhyaḥ
Ablativebhūṣitāt bhūṣitābhyām bhūṣitebhyaḥ
Genitivebhūṣitasya bhūṣitayoḥ bhūṣitānām
Locativebhūṣite bhūṣitayoḥ bhūṣiteṣu

Compound bhūṣita -

Adverb -bhūṣitam -bhūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria