Declension table of ?bhūṣitavat

Deva

MasculineSingularDualPlural
Nominativebhūṣitavān bhūṣitavantau bhūṣitavantaḥ
Vocativebhūṣitavan bhūṣitavantau bhūṣitavantaḥ
Accusativebhūṣitavantam bhūṣitavantau bhūṣitavataḥ
Instrumentalbhūṣitavatā bhūṣitavadbhyām bhūṣitavadbhiḥ
Dativebhūṣitavate bhūṣitavadbhyām bhūṣitavadbhyaḥ
Ablativebhūṣitavataḥ bhūṣitavadbhyām bhūṣitavadbhyaḥ
Genitivebhūṣitavataḥ bhūṣitavatoḥ bhūṣitavatām
Locativebhūṣitavati bhūṣitavatoḥ bhūṣitavatsu

Compound bhūṣitavat -

Adverb -bhūṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria