Declension table of ?bhūṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebhūṣyamāṇam bhūṣyamāṇe bhūṣyamāṇāni
Vocativebhūṣyamāṇa bhūṣyamāṇe bhūṣyamāṇāni
Accusativebhūṣyamāṇam bhūṣyamāṇe bhūṣyamāṇāni
Instrumentalbhūṣyamāṇena bhūṣyamāṇābhyām bhūṣyamāṇaiḥ
Dativebhūṣyamāṇāya bhūṣyamāṇābhyām bhūṣyamāṇebhyaḥ
Ablativebhūṣyamāṇāt bhūṣyamāṇābhyām bhūṣyamāṇebhyaḥ
Genitivebhūṣyamāṇasya bhūṣyamāṇayoḥ bhūṣyamāṇānām
Locativebhūṣyamāṇe bhūṣyamāṇayoḥ bhūṣyamāṇeṣu

Compound bhūṣyamāṇa -

Adverb -bhūṣyamāṇam -bhūṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria