Declension table of ?bhūṣayitavyā

Deva

FeminineSingularDualPlural
Nominativebhūṣayitavyā bhūṣayitavye bhūṣayitavyāḥ
Vocativebhūṣayitavye bhūṣayitavye bhūṣayitavyāḥ
Accusativebhūṣayitavyām bhūṣayitavye bhūṣayitavyāḥ
Instrumentalbhūṣayitavyayā bhūṣayitavyābhyām bhūṣayitavyābhiḥ
Dativebhūṣayitavyāyai bhūṣayitavyābhyām bhūṣayitavyābhyaḥ
Ablativebhūṣayitavyāyāḥ bhūṣayitavyābhyām bhūṣayitavyābhyaḥ
Genitivebhūṣayitavyāyāḥ bhūṣayitavyayoḥ bhūṣayitavyānām
Locativebhūṣayitavyāyām bhūṣayitavyayoḥ bhūṣayitavyāsu

Adverb -bhūṣayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria