Declension table of ?bhūṣitavatī

Deva

FeminineSingularDualPlural
Nominativebhūṣitavatī bhūṣitavatyau bhūṣitavatyaḥ
Vocativebhūṣitavati bhūṣitavatyau bhūṣitavatyaḥ
Accusativebhūṣitavatīm bhūṣitavatyau bhūṣitavatīḥ
Instrumentalbhūṣitavatyā bhūṣitavatībhyām bhūṣitavatībhiḥ
Dativebhūṣitavatyai bhūṣitavatībhyām bhūṣitavatībhyaḥ
Ablativebhūṣitavatyāḥ bhūṣitavatībhyām bhūṣitavatībhyaḥ
Genitivebhūṣitavatyāḥ bhūṣitavatyoḥ bhūṣitavatīnām
Locativebhūṣitavatyām bhūṣitavatyoḥ bhūṣitavatīṣu

Compound bhūṣitavati - bhūṣitavatī -

Adverb -bhūṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria