Declension table of ?bhūṣayiṣyantī

Deva

FeminineSingularDualPlural
Nominativebhūṣayiṣyantī bhūṣayiṣyantyau bhūṣayiṣyantyaḥ
Vocativebhūṣayiṣyanti bhūṣayiṣyantyau bhūṣayiṣyantyaḥ
Accusativebhūṣayiṣyantīm bhūṣayiṣyantyau bhūṣayiṣyantīḥ
Instrumentalbhūṣayiṣyantyā bhūṣayiṣyantībhyām bhūṣayiṣyantībhiḥ
Dativebhūṣayiṣyantyai bhūṣayiṣyantībhyām bhūṣayiṣyantībhyaḥ
Ablativebhūṣayiṣyantyāḥ bhūṣayiṣyantībhyām bhūṣayiṣyantībhyaḥ
Genitivebhūṣayiṣyantyāḥ bhūṣayiṣyantyoḥ bhūṣayiṣyantīnām
Locativebhūṣayiṣyantyām bhūṣayiṣyantyoḥ bhūṣayiṣyantīṣu

Compound bhūṣayiṣyanti - bhūṣayiṣyantī -

Adverb -bhūṣayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria