Declension table of ?bubhūṣuṣī

Deva

FeminineSingularDualPlural
Nominativebubhūṣuṣī bubhūṣuṣyau bubhūṣuṣyaḥ
Vocativebubhūṣuṣi bubhūṣuṣyau bubhūṣuṣyaḥ
Accusativebubhūṣuṣīm bubhūṣuṣyau bubhūṣuṣīḥ
Instrumentalbubhūṣuṣyā bubhūṣuṣībhyām bubhūṣuṣībhiḥ
Dativebubhūṣuṣyai bubhūṣuṣībhyām bubhūṣuṣībhyaḥ
Ablativebubhūṣuṣyāḥ bubhūṣuṣībhyām bubhūṣuṣībhyaḥ
Genitivebubhūṣuṣyāḥ bubhūṣuṣyoḥ bubhūṣuṣīṇām
Locativebubhūṣuṣyām bubhūṣuṣyoḥ bubhūṣuṣīṣu

Compound bubhūṣuṣi - bubhūṣuṣī -

Adverb -bubhūṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria