Declension table of ?bhūṣayat

Deva

MasculineSingularDualPlural
Nominativebhūṣayan bhūṣayantau bhūṣayantaḥ
Vocativebhūṣayan bhūṣayantau bhūṣayantaḥ
Accusativebhūṣayantam bhūṣayantau bhūṣayataḥ
Instrumentalbhūṣayatā bhūṣayadbhyām bhūṣayadbhiḥ
Dativebhūṣayate bhūṣayadbhyām bhūṣayadbhyaḥ
Ablativebhūṣayataḥ bhūṣayadbhyām bhūṣayadbhyaḥ
Genitivebhūṣayataḥ bhūṣayatoḥ bhūṣayatām
Locativebhūṣayati bhūṣayatoḥ bhūṣayatsu

Compound bhūṣayat -

Adverb -bhūṣayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria