तिङन्तावली भूष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमभूषति भूषतः भूषन्ति
मध्यमभूषसि भूषथः भूषथ
उत्तमभूषामि भूषावः भूषामः


कर्मणिएकद्विबहु
प्रथमभूष्यते भूष्येते भूष्यन्ते
मध्यमभूष्यसे भूष्येथे भूष्यध्वे
उत्तमभूष्ये भूष्यावहे भूष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभूषत् अभूषताम् अभूषन्
मध्यमअभूषः अभूषतम् अभूषत
उत्तमअभूषम् अभूषाव अभूषाम


कर्मणिएकद्विबहु
प्रथमअभूष्यत अभूष्येताम् अभूष्यन्त
मध्यमअभूष्यथाः अभूष्येथाम् अभूष्यध्वम्
उत्तमअभूष्ये अभूष्यावहि अभूष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभूषेत् भूषेताम् भूषेयुः
मध्यमभूषेः भूषेतम् भूषेत
उत्तमभूषेयम् भूषेव भूषेम


कर्मणिएकद्विबहु
प्रथमभूष्येत भूष्येयाताम् भूष्येरन्
मध्यमभूष्येथाः भूष्येयाथाम् भूष्येध्वम्
उत्तमभूष्येय भूष्येवहि भूष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभूषतु भूषताम् भूषन्तु
मध्यमभूष भूषतम् भूषत
उत्तमभूषाणि भूषाव भूषाम


कर्मणिएकद्विबहु
प्रथमभूष्यताम् भूष्येताम् भूष्यन्ताम्
मध्यमभूष्यस्व भूष्येथाम् भूष्यध्वम्
उत्तमभूष्यै भूष्यावहै भूष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभूषिष्यति भूषिष्यतः भूषिष्यन्ति
मध्यमभूषिष्यसि भूषिष्यथः भूषिष्यथ
उत्तमभूषिष्यामि भूषिष्यावः भूषिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमभूषिता भूषितारौ भूषितारः
मध्यमभूषितासि भूषितास्थः भूषितास्थ
उत्तमभूषितास्मि भूषितास्वः भूषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबुभूष बुभूषतुः बुभूषुः
मध्यमबुभूषिथ बुभूषथुः बुभूष
उत्तमबुभूष बुभूषिव बुभूषिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमभूष्यात् भूष्यास्ताम् भूष्यासुः
मध्यमभूष्याः भूष्यास्तम् भूष्यास्त
उत्तमभूष्यासम् भूष्यास्व भूष्यास्म

कृदन्त

क्त
भूषित m. n. भूषिता f.

क्तवतु
भूषितवत् m. n. भूषितवती f.

शतृ
भूषत् m. n. भूषन्ती f.

शानच् कर्मणि
भूष्यमाण m. n. भूष्यमाणा f.

लुडादेश पर
भूषिष्यत् m. n. भूषिष्यन्ती f.

तव्य
भूषितव्य m. n. भूषितव्या f.

यत्
भूष्य m. n. भूष्या f.

अनीयर्
भूषणीय m. n. भूषणीया f.

लिडादेश पर
बुभूष्वस् m. n. बुभूषुषी f.

अव्यय

तुमुन्
भूषितुम्

क्त्वा
भूषित्वा

ल्यप्
॰भूष्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमभूषयति भूषयतः भूषयन्ति
मध्यमभूषयसि भूषयथः भूषयथ
उत्तमभूषयामि भूषयावः भूषयामः


आत्मनेपदेएकद्विबहु
प्रथमभूषयते भूषयेते भूषयन्ते
मध्यमभूषयसे भूषयेथे भूषयध्वे
उत्तमभूषये भूषयावहे भूषयामहे


कर्मणिएकद्विबहु
प्रथमभूष्यते भूष्येते भूष्यन्ते
मध्यमभूष्यसे भूष्येथे भूष्यध्वे
उत्तमभूष्ये भूष्यावहे भूष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभूषयत् अभूषयताम् अभूषयन्
मध्यमअभूषयः अभूषयतम् अभूषयत
उत्तमअभूषयम् अभूषयाव अभूषयाम


आत्मनेपदेएकद्विबहु
प्रथमअभूषयत अभूषयेताम् अभूषयन्त
मध्यमअभूषयथाः अभूषयेथाम् अभूषयध्वम्
उत्तमअभूषये अभूषयावहि अभूषयामहि


कर्मणिएकद्विबहु
प्रथमअभूष्यत अभूष्येताम् अभूष्यन्त
मध्यमअभूष्यथाः अभूष्येथाम् अभूष्यध्वम्
उत्तमअभूष्ये अभूष्यावहि अभूष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभूषयेत् भूषयेताम् भूषयेयुः
मध्यमभूषयेः भूषयेतम् भूषयेत
उत्तमभूषयेयम् भूषयेव भूषयेम


आत्मनेपदेएकद्विबहु
प्रथमभूषयेत भूषयेयाताम् भूषयेरन्
मध्यमभूषयेथाः भूषयेयाथाम् भूषयेध्वम्
उत्तमभूषयेय भूषयेवहि भूषयेमहि


कर्मणिएकद्विबहु
प्रथमभूष्येत भूष्येयाताम् भूष्येरन्
मध्यमभूष्येथाः भूष्येयाथाम् भूष्येध्वम्
उत्तमभूष्येय भूष्येवहि भूष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभूषयतु भूषयताम् भूषयन्तु
मध्यमभूषय भूषयतम् भूषयत
उत्तमभूषयाणि भूषयाव भूषयाम


आत्मनेपदेएकद्विबहु
प्रथमभूषयताम् भूषयेताम् भूषयन्ताम्
मध्यमभूषयस्व भूषयेथाम् भूषयध्वम्
उत्तमभूषयै भूषयावहै भूषयामहै


कर्मणिएकद्विबहु
प्रथमभूष्यताम् भूष्येताम् भूष्यन्ताम्
मध्यमभूष्यस्व भूष्येथाम् भूष्यध्वम्
उत्तमभूष्यै भूष्यावहै भूष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभूषयिष्यति भूषयिष्यतः भूषयिष्यन्ति
मध्यमभूषयिष्यसि भूषयिष्यथः भूषयिष्यथ
उत्तमभूषयिष्यामि भूषयिष्यावः भूषयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमभूषयिष्यते भूषयिष्येते भूषयिष्यन्ते
मध्यमभूषयिष्यसे भूषयिष्येथे भूषयिष्यध्वे
उत्तमभूषयिष्ये भूषयिष्यावहे भूषयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभूषयिता भूषयितारौ भूषयितारः
मध्यमभूषयितासि भूषयितास्थः भूषयितास्थ
उत्तमभूषयितास्मि भूषयितास्वः भूषयितास्मः

कृदन्त

क्त
भूषित m. n. भूषिता f.

क्तवतु
भूषितवत् m. n. भूषितवती f.

शतृ
भूषयत् m. n. भूषयन्ती f.

शानच्
भूषयमाण m. n. भूषयमाणा f.

शानच् कर्मणि
भूष्यमाण m. n. भूष्यमाणा f.

लुडादेश पर
भूषयिष्यत् m. n. भूषयिष्यन्ती f.

लुडादेश आत्म
भूषयिष्यमाण m. n. भूषयिष्यमाणा f.

यत्
भूष्य m. n. भूष्या f.

अनीयर्
भूषणीय m. n. भूषणीया f.

तव्य
भूषयितव्य m. n. भूषयितव्या f.

अव्यय

तुमुन्
भूषयितुम्

क्त्वा
भूषयित्वा

ल्यप्
॰भूष्य

लिट्
भूषयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria