Declension table of ?bhūṣayamāṇā

Deva

FeminineSingularDualPlural
Nominativebhūṣayamāṇā bhūṣayamāṇe bhūṣayamāṇāḥ
Vocativebhūṣayamāṇe bhūṣayamāṇe bhūṣayamāṇāḥ
Accusativebhūṣayamāṇām bhūṣayamāṇe bhūṣayamāṇāḥ
Instrumentalbhūṣayamāṇayā bhūṣayamāṇābhyām bhūṣayamāṇābhiḥ
Dativebhūṣayamāṇāyai bhūṣayamāṇābhyām bhūṣayamāṇābhyaḥ
Ablativebhūṣayamāṇāyāḥ bhūṣayamāṇābhyām bhūṣayamāṇābhyaḥ
Genitivebhūṣayamāṇāyāḥ bhūṣayamāṇayoḥ bhūṣayamāṇānām
Locativebhūṣayamāṇāyām bhūṣayamāṇayoḥ bhūṣayamāṇāsu

Adverb -bhūṣayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria