Declension table of ?bhūṣayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebhūṣayiṣyamāṇam bhūṣayiṣyamāṇe bhūṣayiṣyamāṇāni
Vocativebhūṣayiṣyamāṇa bhūṣayiṣyamāṇe bhūṣayiṣyamāṇāni
Accusativebhūṣayiṣyamāṇam bhūṣayiṣyamāṇe bhūṣayiṣyamāṇāni
Instrumentalbhūṣayiṣyamāṇena bhūṣayiṣyamāṇābhyām bhūṣayiṣyamāṇaiḥ
Dativebhūṣayiṣyamāṇāya bhūṣayiṣyamāṇābhyām bhūṣayiṣyamāṇebhyaḥ
Ablativebhūṣayiṣyamāṇāt bhūṣayiṣyamāṇābhyām bhūṣayiṣyamāṇebhyaḥ
Genitivebhūṣayiṣyamāṇasya bhūṣayiṣyamāṇayoḥ bhūṣayiṣyamāṇānām
Locativebhūṣayiṣyamāṇe bhūṣayiṣyamāṇayoḥ bhūṣayiṣyamāṇeṣu

Compound bhūṣayiṣyamāṇa -

Adverb -bhūṣayiṣyamāṇam -bhūṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria