Conjugation tables of ?bhuṇḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhuṇḍāmi bhuṇḍāvaḥ bhuṇḍāmaḥ
Secondbhuṇḍasi bhuṇḍathaḥ bhuṇḍatha
Thirdbhuṇḍati bhuṇḍataḥ bhuṇḍanti


MiddleSingularDualPlural
Firstbhuṇḍe bhuṇḍāvahe bhuṇḍāmahe
Secondbhuṇḍase bhuṇḍethe bhuṇḍadhve
Thirdbhuṇḍate bhuṇḍete bhuṇḍante


PassiveSingularDualPlural
Firstbhuṇḍye bhuṇḍyāvahe bhuṇḍyāmahe
Secondbhuṇḍyase bhuṇḍyethe bhuṇḍyadhve
Thirdbhuṇḍyate bhuṇḍyete bhuṇḍyante


Imperfect

ActiveSingularDualPlural
Firstabhuṇḍam abhuṇḍāva abhuṇḍāma
Secondabhuṇḍaḥ abhuṇḍatam abhuṇḍata
Thirdabhuṇḍat abhuṇḍatām abhuṇḍan


MiddleSingularDualPlural
Firstabhuṇḍe abhuṇḍāvahi abhuṇḍāmahi
Secondabhuṇḍathāḥ abhuṇḍethām abhuṇḍadhvam
Thirdabhuṇḍata abhuṇḍetām abhuṇḍanta


PassiveSingularDualPlural
Firstabhuṇḍye abhuṇḍyāvahi abhuṇḍyāmahi
Secondabhuṇḍyathāḥ abhuṇḍyethām abhuṇḍyadhvam
Thirdabhuṇḍyata abhuṇḍyetām abhuṇḍyanta


Optative

ActiveSingularDualPlural
Firstbhuṇḍeyam bhuṇḍeva bhuṇḍema
Secondbhuṇḍeḥ bhuṇḍetam bhuṇḍeta
Thirdbhuṇḍet bhuṇḍetām bhuṇḍeyuḥ


MiddleSingularDualPlural
Firstbhuṇḍeya bhuṇḍevahi bhuṇḍemahi
Secondbhuṇḍethāḥ bhuṇḍeyāthām bhuṇḍedhvam
Thirdbhuṇḍeta bhuṇḍeyātām bhuṇḍeran


PassiveSingularDualPlural
Firstbhuṇḍyeya bhuṇḍyevahi bhuṇḍyemahi
Secondbhuṇḍyethāḥ bhuṇḍyeyāthām bhuṇḍyedhvam
Thirdbhuṇḍyeta bhuṇḍyeyātām bhuṇḍyeran


Imperative

ActiveSingularDualPlural
Firstbhuṇḍāni bhuṇḍāva bhuṇḍāma
Secondbhuṇḍa bhuṇḍatam bhuṇḍata
Thirdbhuṇḍatu bhuṇḍatām bhuṇḍantu


MiddleSingularDualPlural
Firstbhuṇḍai bhuṇḍāvahai bhuṇḍāmahai
Secondbhuṇḍasva bhuṇḍethām bhuṇḍadhvam
Thirdbhuṇḍatām bhuṇḍetām bhuṇḍantām


PassiveSingularDualPlural
Firstbhuṇḍyai bhuṇḍyāvahai bhuṇḍyāmahai
Secondbhuṇḍyasva bhuṇḍyethām bhuṇḍyadhvam
Thirdbhuṇḍyatām bhuṇḍyetām bhuṇḍyantām


Future

ActiveSingularDualPlural
Firstbhuṇḍiṣyāmi bhuṇḍiṣyāvaḥ bhuṇḍiṣyāmaḥ
Secondbhuṇḍiṣyasi bhuṇḍiṣyathaḥ bhuṇḍiṣyatha
Thirdbhuṇḍiṣyati bhuṇḍiṣyataḥ bhuṇḍiṣyanti


MiddleSingularDualPlural
Firstbhuṇḍiṣye bhuṇḍiṣyāvahe bhuṇḍiṣyāmahe
Secondbhuṇḍiṣyase bhuṇḍiṣyethe bhuṇḍiṣyadhve
Thirdbhuṇḍiṣyate bhuṇḍiṣyete bhuṇḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhuṇḍitāsmi bhuṇḍitāsvaḥ bhuṇḍitāsmaḥ
Secondbhuṇḍitāsi bhuṇḍitāsthaḥ bhuṇḍitāstha
Thirdbhuṇḍitā bhuṇḍitārau bhuṇḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstbubhuṇḍa bubhuṇḍiva bubhuṇḍima
Secondbubhuṇḍitha bubhuṇḍathuḥ bubhuṇḍa
Thirdbubhuṇḍa bubhuṇḍatuḥ bubhuṇḍuḥ


MiddleSingularDualPlural
Firstbubhuṇḍe bubhuṇḍivahe bubhuṇḍimahe
Secondbubhuṇḍiṣe bubhuṇḍāthe bubhuṇḍidhve
Thirdbubhuṇḍe bubhuṇḍāte bubhuṇḍire


Benedictive

ActiveSingularDualPlural
Firstbhuṇḍyāsam bhuṇḍyāsva bhuṇḍyāsma
Secondbhuṇḍyāḥ bhuṇḍyāstam bhuṇḍyāsta
Thirdbhuṇḍyāt bhuṇḍyāstām bhuṇḍyāsuḥ

Participles

Past Passive Participle
bhuṇḍita m. n. bhuṇḍitā f.

Past Active Participle
bhuṇḍitavat m. n. bhuṇḍitavatī f.

Present Active Participle
bhuṇḍat m. n. bhuṇḍantī f.

Present Middle Participle
bhuṇḍamāna m. n. bhuṇḍamānā f.

Present Passive Participle
bhuṇḍyamāna m. n. bhuṇḍyamānā f.

Future Active Participle
bhuṇḍiṣyat m. n. bhuṇḍiṣyantī f.

Future Middle Participle
bhuṇḍiṣyamāṇa m. n. bhuṇḍiṣyamāṇā f.

Future Passive Participle
bhuṇḍitavya m. n. bhuṇḍitavyā f.

Future Passive Participle
bhuṇḍya m. n. bhuṇḍyā f.

Future Passive Participle
bhuṇḍanīya m. n. bhuṇḍanīyā f.

Perfect Active Participle
bubhuṇḍvas m. n. bubhuṇḍuṣī f.

Perfect Middle Participle
bubhuṇḍāna m. n. bubhuṇḍānā f.

Indeclinable forms

Infinitive
bhuṇḍitum

Absolutive
bhuṇḍitvā

Absolutive
-bhuṇḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria