Declension table of ?bhuṇḍanīya

Deva

NeuterSingularDualPlural
Nominativebhuṇḍanīyam bhuṇḍanīye bhuṇḍanīyāni
Vocativebhuṇḍanīya bhuṇḍanīye bhuṇḍanīyāni
Accusativebhuṇḍanīyam bhuṇḍanīye bhuṇḍanīyāni
Instrumentalbhuṇḍanīyena bhuṇḍanīyābhyām bhuṇḍanīyaiḥ
Dativebhuṇḍanīyāya bhuṇḍanīyābhyām bhuṇḍanīyebhyaḥ
Ablativebhuṇḍanīyāt bhuṇḍanīyābhyām bhuṇḍanīyebhyaḥ
Genitivebhuṇḍanīyasya bhuṇḍanīyayoḥ bhuṇḍanīyānām
Locativebhuṇḍanīye bhuṇḍanīyayoḥ bhuṇḍanīyeṣu

Compound bhuṇḍanīya -

Adverb -bhuṇḍanīyam -bhuṇḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria