Declension table of ?bubhuṇḍuṣī

Deva

FeminineSingularDualPlural
Nominativebubhuṇḍuṣī bubhuṇḍuṣyau bubhuṇḍuṣyaḥ
Vocativebubhuṇḍuṣi bubhuṇḍuṣyau bubhuṇḍuṣyaḥ
Accusativebubhuṇḍuṣīm bubhuṇḍuṣyau bubhuṇḍuṣīḥ
Instrumentalbubhuṇḍuṣyā bubhuṇḍuṣībhyām bubhuṇḍuṣībhiḥ
Dativebubhuṇḍuṣyai bubhuṇḍuṣībhyām bubhuṇḍuṣībhyaḥ
Ablativebubhuṇḍuṣyāḥ bubhuṇḍuṣībhyām bubhuṇḍuṣībhyaḥ
Genitivebubhuṇḍuṣyāḥ bubhuṇḍuṣyoḥ bubhuṇḍuṣīṇām
Locativebubhuṇḍuṣyām bubhuṇḍuṣyoḥ bubhuṇḍuṣīṣu

Compound bubhuṇḍuṣi - bubhuṇḍuṣī -

Adverb -bubhuṇḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria