Declension table of ?bhuṇḍamāna

Deva

MasculineSingularDualPlural
Nominativebhuṇḍamānaḥ bhuṇḍamānau bhuṇḍamānāḥ
Vocativebhuṇḍamāna bhuṇḍamānau bhuṇḍamānāḥ
Accusativebhuṇḍamānam bhuṇḍamānau bhuṇḍamānān
Instrumentalbhuṇḍamānena bhuṇḍamānābhyām bhuṇḍamānaiḥ bhuṇḍamānebhiḥ
Dativebhuṇḍamānāya bhuṇḍamānābhyām bhuṇḍamānebhyaḥ
Ablativebhuṇḍamānāt bhuṇḍamānābhyām bhuṇḍamānebhyaḥ
Genitivebhuṇḍamānasya bhuṇḍamānayoḥ bhuṇḍamānānām
Locativebhuṇḍamāne bhuṇḍamānayoḥ bhuṇḍamāneṣu

Compound bhuṇḍamāna -

Adverb -bhuṇḍamānam -bhuṇḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria