Declension table of ?bhuṇḍitavya

Deva

NeuterSingularDualPlural
Nominativebhuṇḍitavyam bhuṇḍitavye bhuṇḍitavyāni
Vocativebhuṇḍitavya bhuṇḍitavye bhuṇḍitavyāni
Accusativebhuṇḍitavyam bhuṇḍitavye bhuṇḍitavyāni
Instrumentalbhuṇḍitavyena bhuṇḍitavyābhyām bhuṇḍitavyaiḥ
Dativebhuṇḍitavyāya bhuṇḍitavyābhyām bhuṇḍitavyebhyaḥ
Ablativebhuṇḍitavyāt bhuṇḍitavyābhyām bhuṇḍitavyebhyaḥ
Genitivebhuṇḍitavyasya bhuṇḍitavyayoḥ bhuṇḍitavyānām
Locativebhuṇḍitavye bhuṇḍitavyayoḥ bhuṇḍitavyeṣu

Compound bhuṇḍitavya -

Adverb -bhuṇḍitavyam -bhuṇḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria