Declension table of ?bubhuṇḍāna

Deva

NeuterSingularDualPlural
Nominativebubhuṇḍānam bubhuṇḍāne bubhuṇḍānāni
Vocativebubhuṇḍāna bubhuṇḍāne bubhuṇḍānāni
Accusativebubhuṇḍānam bubhuṇḍāne bubhuṇḍānāni
Instrumentalbubhuṇḍānena bubhuṇḍānābhyām bubhuṇḍānaiḥ
Dativebubhuṇḍānāya bubhuṇḍānābhyām bubhuṇḍānebhyaḥ
Ablativebubhuṇḍānāt bubhuṇḍānābhyām bubhuṇḍānebhyaḥ
Genitivebubhuṇḍānasya bubhuṇḍānayoḥ bubhuṇḍānānām
Locativebubhuṇḍāne bubhuṇḍānayoḥ bubhuṇḍāneṣu

Compound bubhuṇḍāna -

Adverb -bubhuṇḍānam -bubhuṇḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria