Declension table of ?bhuṇḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhuṇḍiṣyamāṇā bhuṇḍiṣyamāṇe bhuṇḍiṣyamāṇāḥ
Vocativebhuṇḍiṣyamāṇe bhuṇḍiṣyamāṇe bhuṇḍiṣyamāṇāḥ
Accusativebhuṇḍiṣyamāṇām bhuṇḍiṣyamāṇe bhuṇḍiṣyamāṇāḥ
Instrumentalbhuṇḍiṣyamāṇayā bhuṇḍiṣyamāṇābhyām bhuṇḍiṣyamāṇābhiḥ
Dativebhuṇḍiṣyamāṇāyai bhuṇḍiṣyamāṇābhyām bhuṇḍiṣyamāṇābhyaḥ
Ablativebhuṇḍiṣyamāṇāyāḥ bhuṇḍiṣyamāṇābhyām bhuṇḍiṣyamāṇābhyaḥ
Genitivebhuṇḍiṣyamāṇāyāḥ bhuṇḍiṣyamāṇayoḥ bhuṇḍiṣyamāṇānām
Locativebhuṇḍiṣyamāṇāyām bhuṇḍiṣyamāṇayoḥ bhuṇḍiṣyamāṇāsu

Adverb -bhuṇḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria