Declension table of ?bhuṇḍitavat

Deva

NeuterSingularDualPlural
Nominativebhuṇḍitavat bhuṇḍitavantī bhuṇḍitavatī bhuṇḍitavanti
Vocativebhuṇḍitavat bhuṇḍitavantī bhuṇḍitavatī bhuṇḍitavanti
Accusativebhuṇḍitavat bhuṇḍitavantī bhuṇḍitavatī bhuṇḍitavanti
Instrumentalbhuṇḍitavatā bhuṇḍitavadbhyām bhuṇḍitavadbhiḥ
Dativebhuṇḍitavate bhuṇḍitavadbhyām bhuṇḍitavadbhyaḥ
Ablativebhuṇḍitavataḥ bhuṇḍitavadbhyām bhuṇḍitavadbhyaḥ
Genitivebhuṇḍitavataḥ bhuṇḍitavatoḥ bhuṇḍitavatām
Locativebhuṇḍitavati bhuṇḍitavatoḥ bhuṇḍitavatsu

Adverb -bhuṇḍitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria