Declension table of ?bhuṇḍamāna

Deva

NeuterSingularDualPlural
Nominativebhuṇḍamānam bhuṇḍamāne bhuṇḍamānāni
Vocativebhuṇḍamāna bhuṇḍamāne bhuṇḍamānāni
Accusativebhuṇḍamānam bhuṇḍamāne bhuṇḍamānāni
Instrumentalbhuṇḍamānena bhuṇḍamānābhyām bhuṇḍamānaiḥ
Dativebhuṇḍamānāya bhuṇḍamānābhyām bhuṇḍamānebhyaḥ
Ablativebhuṇḍamānāt bhuṇḍamānābhyām bhuṇḍamānebhyaḥ
Genitivebhuṇḍamānasya bhuṇḍamānayoḥ bhuṇḍamānānām
Locativebhuṇḍamāne bhuṇḍamānayoḥ bhuṇḍamāneṣu

Compound bhuṇḍamāna -

Adverb -bhuṇḍamānam -bhuṇḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria