तिङन्तावली ?भुण्ड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमभुण्डति भुण्डतः भुण्डन्ति
मध्यमभुण्डसि भुण्डथः भुण्डथ
उत्तमभुण्डामि भुण्डावः भुण्डामः


आत्मनेपदेएकद्विबहु
प्रथमभुण्डते भुण्डेते भुण्डन्ते
मध्यमभुण्डसे भुण्डेथे भुण्डध्वे
उत्तमभुण्डे भुण्डावहे भुण्डामहे


कर्मणिएकद्विबहु
प्रथमभुण्ड्यते भुण्ड्येते भुण्ड्यन्ते
मध्यमभुण्ड्यसे भुण्ड्येथे भुण्ड्यध्वे
उत्तमभुण्ड्ये भुण्ड्यावहे भुण्ड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभुण्डत् अभुण्डताम् अभुण्डन्
मध्यमअभुण्डः अभुण्डतम् अभुण्डत
उत्तमअभुण्डम् अभुण्डाव अभुण्डाम


आत्मनेपदेएकद्विबहु
प्रथमअभुण्डत अभुण्डेताम् अभुण्डन्त
मध्यमअभुण्डथाः अभुण्डेथाम् अभुण्डध्वम्
उत्तमअभुण्डे अभुण्डावहि अभुण्डामहि


कर्मणिएकद्विबहु
प्रथमअभुण्ड्यत अभुण्ड्येताम् अभुण्ड्यन्त
मध्यमअभुण्ड्यथाः अभुण्ड्येथाम् अभुण्ड्यध्वम्
उत्तमअभुण्ड्ये अभुण्ड्यावहि अभुण्ड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभुण्डेत् भुण्डेताम् भुण्डेयुः
मध्यमभुण्डेः भुण्डेतम् भुण्डेत
उत्तमभुण्डेयम् भुण्डेव भुण्डेम


आत्मनेपदेएकद्विबहु
प्रथमभुण्डेत भुण्डेयाताम् भुण्डेरन्
मध्यमभुण्डेथाः भुण्डेयाथाम् भुण्डेध्वम्
उत्तमभुण्डेय भुण्डेवहि भुण्डेमहि


कर्मणिएकद्विबहु
प्रथमभुण्ड्येत भुण्ड्येयाताम् भुण्ड्येरन्
मध्यमभुण्ड्येथाः भुण्ड्येयाथाम् भुण्ड्येध्वम्
उत्तमभुण्ड्येय भुण्ड्येवहि भुण्ड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभुण्डतु भुण्डताम् भुण्डन्तु
मध्यमभुण्ड भुण्डतम् भुण्डत
उत्तमभुण्डानि भुण्डाव भुण्डाम


आत्मनेपदेएकद्विबहु
प्रथमभुण्डताम् भुण्डेताम् भुण्डन्ताम्
मध्यमभुण्डस्व भुण्डेथाम् भुण्डध्वम्
उत्तमभुण्डै भुण्डावहै भुण्डामहै


कर्मणिएकद्विबहु
प्रथमभुण्ड्यताम् भुण्ड्येताम् भुण्ड्यन्ताम्
मध्यमभुण्ड्यस्व भुण्ड्येथाम् भुण्ड्यध्वम्
उत्तमभुण्ड्यै भुण्ड्यावहै भुण्ड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभुण्डिष्यति भुण्डिष्यतः भुण्डिष्यन्ति
मध्यमभुण्डिष्यसि भुण्डिष्यथः भुण्डिष्यथ
उत्तमभुण्डिष्यामि भुण्डिष्यावः भुण्डिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमभुण्डिष्यते भुण्डिष्येते भुण्डिष्यन्ते
मध्यमभुण्डिष्यसे भुण्डिष्येथे भुण्डिष्यध्वे
उत्तमभुण्डिष्ये भुण्डिष्यावहे भुण्डिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभुण्डिता भुण्डितारौ भुण्डितारः
मध्यमभुण्डितासि भुण्डितास्थः भुण्डितास्थ
उत्तमभुण्डितास्मि भुण्डितास्वः भुण्डितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबुभुण्ड बुभुण्डतुः बुभुण्डुः
मध्यमबुभुण्डिथ बुभुण्डथुः बुभुण्ड
उत्तमबुभुण्ड बुभुण्डिव बुभुण्डिम


आत्मनेपदेएकद्विबहु
प्रथमबुभुण्डे बुभुण्डाते बुभुण्डिरे
मध्यमबुभुण्डिषे बुभुण्डाथे बुभुण्डिध्वे
उत्तमबुभुण्डे बुभुण्डिवहे बुभुण्डिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमभुण्ड्यात् भुण्ड्यास्ताम् भुण्ड्यासुः
मध्यमभुण्ड्याः भुण्ड्यास्तम् भुण्ड्यास्त
उत्तमभुण्ड्यासम् भुण्ड्यास्व भुण्ड्यास्म

कृदन्त

क्त
भुण्डित m. n. भुण्डिता f.

क्तवतु
भुण्डितवत् m. n. भुण्डितवती f.

शतृ
भुण्डत् m. n. भुण्डन्ती f.

शानच्
भुण्डमान m. n. भुण्डमाना f.

शानच् कर्मणि
भुण्ड्यमान m. n. भुण्ड्यमाना f.

लुडादेश पर
भुण्डिष्यत् m. n. भुण्डिष्यन्ती f.

लुडादेश आत्म
भुण्डिष्यमाण m. n. भुण्डिष्यमाणा f.

तव्य
भुण्डितव्य m. n. भुण्डितव्या f.

यत्
भुण्ड्य m. n. भुण्ड्या f.

अनीयर्
भुण्डनीय m. n. भुण्डनीया f.

लिडादेश पर
बुभुण्ड्वस् m. n. बुभुण्डुषी f.

लिडादेश आत्म
बुभुण्डान m. n. बुभुण्डाना f.

अव्यय

तुमुन्
भुण्डितुम्

क्त्वा
भुण्डित्वा

ल्यप्
॰भुण्ड्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria