Declension table of ?bhuṇḍyamāna

Deva

MasculineSingularDualPlural
Nominativebhuṇḍyamānaḥ bhuṇḍyamānau bhuṇḍyamānāḥ
Vocativebhuṇḍyamāna bhuṇḍyamānau bhuṇḍyamānāḥ
Accusativebhuṇḍyamānam bhuṇḍyamānau bhuṇḍyamānān
Instrumentalbhuṇḍyamānena bhuṇḍyamānābhyām bhuṇḍyamānaiḥ bhuṇḍyamānebhiḥ
Dativebhuṇḍyamānāya bhuṇḍyamānābhyām bhuṇḍyamānebhyaḥ
Ablativebhuṇḍyamānāt bhuṇḍyamānābhyām bhuṇḍyamānebhyaḥ
Genitivebhuṇḍyamānasya bhuṇḍyamānayoḥ bhuṇḍyamānānām
Locativebhuṇḍyamāne bhuṇḍyamānayoḥ bhuṇḍyamāneṣu

Compound bhuṇḍyamāna -

Adverb -bhuṇḍyamānam -bhuṇḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria