Declension table of ?bhuṇḍitavya

Deva

MasculineSingularDualPlural
Nominativebhuṇḍitavyaḥ bhuṇḍitavyau bhuṇḍitavyāḥ
Vocativebhuṇḍitavya bhuṇḍitavyau bhuṇḍitavyāḥ
Accusativebhuṇḍitavyam bhuṇḍitavyau bhuṇḍitavyān
Instrumentalbhuṇḍitavyena bhuṇḍitavyābhyām bhuṇḍitavyaiḥ bhuṇḍitavyebhiḥ
Dativebhuṇḍitavyāya bhuṇḍitavyābhyām bhuṇḍitavyebhyaḥ
Ablativebhuṇḍitavyāt bhuṇḍitavyābhyām bhuṇḍitavyebhyaḥ
Genitivebhuṇḍitavyasya bhuṇḍitavyayoḥ bhuṇḍitavyānām
Locativebhuṇḍitavye bhuṇḍitavyayoḥ bhuṇḍitavyeṣu

Compound bhuṇḍitavya -

Adverb -bhuṇḍitavyam -bhuṇḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria