Declension table of ?bubhuṇḍānā

Deva

FeminineSingularDualPlural
Nominativebubhuṇḍānā bubhuṇḍāne bubhuṇḍānāḥ
Vocativebubhuṇḍāne bubhuṇḍāne bubhuṇḍānāḥ
Accusativebubhuṇḍānām bubhuṇḍāne bubhuṇḍānāḥ
Instrumentalbubhuṇḍānayā bubhuṇḍānābhyām bubhuṇḍānābhiḥ
Dativebubhuṇḍānāyai bubhuṇḍānābhyām bubhuṇḍānābhyaḥ
Ablativebubhuṇḍānāyāḥ bubhuṇḍānābhyām bubhuṇḍānābhyaḥ
Genitivebubhuṇḍānāyāḥ bubhuṇḍānayoḥ bubhuṇḍānānām
Locativebubhuṇḍānāyām bubhuṇḍānayoḥ bubhuṇḍānāsu

Adverb -bubhuṇḍānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria