Declension table of ?bhuṇḍiṣyat

Deva

NeuterSingularDualPlural
Nominativebhuṇḍiṣyat bhuṇḍiṣyantī bhuṇḍiṣyatī bhuṇḍiṣyanti
Vocativebhuṇḍiṣyat bhuṇḍiṣyantī bhuṇḍiṣyatī bhuṇḍiṣyanti
Accusativebhuṇḍiṣyat bhuṇḍiṣyantī bhuṇḍiṣyatī bhuṇḍiṣyanti
Instrumentalbhuṇḍiṣyatā bhuṇḍiṣyadbhyām bhuṇḍiṣyadbhiḥ
Dativebhuṇḍiṣyate bhuṇḍiṣyadbhyām bhuṇḍiṣyadbhyaḥ
Ablativebhuṇḍiṣyataḥ bhuṇḍiṣyadbhyām bhuṇḍiṣyadbhyaḥ
Genitivebhuṇḍiṣyataḥ bhuṇḍiṣyatoḥ bhuṇḍiṣyatām
Locativebhuṇḍiṣyati bhuṇḍiṣyatoḥ bhuṇḍiṣyatsu

Adverb -bhuṇḍiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria