Declension table of ?bhuṇḍyamāna

Deva

NeuterSingularDualPlural
Nominativebhuṇḍyamānam bhuṇḍyamāne bhuṇḍyamānāni
Vocativebhuṇḍyamāna bhuṇḍyamāne bhuṇḍyamānāni
Accusativebhuṇḍyamānam bhuṇḍyamāne bhuṇḍyamānāni
Instrumentalbhuṇḍyamānena bhuṇḍyamānābhyām bhuṇḍyamānaiḥ
Dativebhuṇḍyamānāya bhuṇḍyamānābhyām bhuṇḍyamānebhyaḥ
Ablativebhuṇḍyamānāt bhuṇḍyamānābhyām bhuṇḍyamānebhyaḥ
Genitivebhuṇḍyamānasya bhuṇḍyamānayoḥ bhuṇḍyamānānām
Locativebhuṇḍyamāne bhuṇḍyamānayoḥ bhuṇḍyamāneṣu

Compound bhuṇḍyamāna -

Adverb -bhuṇḍyamānam -bhuṇḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria