Conjugation tables of ?bhrāś

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhrāśyāmi bhrāśyāvaḥ bhrāśyāmaḥ
Secondbhrāśyasi bhrāśyathaḥ bhrāśyatha
Thirdbhrāśyati bhrāśyataḥ bhrāśyanti


MiddleSingularDualPlural
Firstbhrāśye bhrāśyāvahe bhrāśyāmahe
Secondbhrāśyase bhrāśyethe bhrāśyadhve
Thirdbhrāśyate bhrāśyete bhrāśyante


PassiveSingularDualPlural
Firstbhrāśye bhrāśyāvahe bhrāśyāmahe
Secondbhrāśyase bhrāśyethe bhrāśyadhve
Thirdbhrāśyate bhrāśyete bhrāśyante


Imperfect

ActiveSingularDualPlural
Firstabhrāśyam abhrāśyāva abhrāśyāma
Secondabhrāśyaḥ abhrāśyatam abhrāśyata
Thirdabhrāśyat abhrāśyatām abhrāśyan


MiddleSingularDualPlural
Firstabhrāśye abhrāśyāvahi abhrāśyāmahi
Secondabhrāśyathāḥ abhrāśyethām abhrāśyadhvam
Thirdabhrāśyata abhrāśyetām abhrāśyanta


PassiveSingularDualPlural
Firstabhrāśye abhrāśyāvahi abhrāśyāmahi
Secondabhrāśyathāḥ abhrāśyethām abhrāśyadhvam
Thirdabhrāśyata abhrāśyetām abhrāśyanta


Optative

ActiveSingularDualPlural
Firstbhrāśyeyam bhrāśyeva bhrāśyema
Secondbhrāśyeḥ bhrāśyetam bhrāśyeta
Thirdbhrāśyet bhrāśyetām bhrāśyeyuḥ


MiddleSingularDualPlural
Firstbhrāśyeya bhrāśyevahi bhrāśyemahi
Secondbhrāśyethāḥ bhrāśyeyāthām bhrāśyedhvam
Thirdbhrāśyeta bhrāśyeyātām bhrāśyeran


PassiveSingularDualPlural
Firstbhrāśyeya bhrāśyevahi bhrāśyemahi
Secondbhrāśyethāḥ bhrāśyeyāthām bhrāśyedhvam
Thirdbhrāśyeta bhrāśyeyātām bhrāśyeran


Imperative

ActiveSingularDualPlural
Firstbhrāśyāni bhrāśyāva bhrāśyāma
Secondbhrāśya bhrāśyatam bhrāśyata
Thirdbhrāśyatu bhrāśyatām bhrāśyantu


MiddleSingularDualPlural
Firstbhrāśyai bhrāśyāvahai bhrāśyāmahai
Secondbhrāśyasva bhrāśyethām bhrāśyadhvam
Thirdbhrāśyatām bhrāśyetām bhrāśyantām


PassiveSingularDualPlural
Firstbhrāśyai bhrāśyāvahai bhrāśyāmahai
Secondbhrāśyasva bhrāśyethām bhrāśyadhvam
Thirdbhrāśyatām bhrāśyetām bhrāśyantām


Future

ActiveSingularDualPlural
Firstbhrāśiṣyāmi bhrāśiṣyāvaḥ bhrāśiṣyāmaḥ
Secondbhrāśiṣyasi bhrāśiṣyathaḥ bhrāśiṣyatha
Thirdbhrāśiṣyati bhrāśiṣyataḥ bhrāśiṣyanti


MiddleSingularDualPlural
Firstbhrāśiṣye bhrāśiṣyāvahe bhrāśiṣyāmahe
Secondbhrāśiṣyase bhrāśiṣyethe bhrāśiṣyadhve
Thirdbhrāśiṣyate bhrāśiṣyete bhrāśiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhrāśitāsmi bhrāśitāsvaḥ bhrāśitāsmaḥ
Secondbhrāśitāsi bhrāśitāsthaḥ bhrāśitāstha
Thirdbhrāśitā bhrāśitārau bhrāśitāraḥ


Perfect

ActiveSingularDualPlural
Firstbabhrāśa babhrāśiva babhrāśima
Secondbabhrāśitha babhrāśathuḥ babhrāśa
Thirdbabhrāśa babhrāśatuḥ babhrāśuḥ


MiddleSingularDualPlural
Firstbabhrāśe babhrāśivahe babhrāśimahe
Secondbabhrāśiṣe babhrāśāthe babhrāśidhve
Thirdbabhrāśe babhrāśāte babhrāśire


Benedictive

ActiveSingularDualPlural
Firstbhrāśyāsam bhrāśyāsva bhrāśyāsma
Secondbhrāśyāḥ bhrāśyāstam bhrāśyāsta
Thirdbhrāśyāt bhrāśyāstām bhrāśyāsuḥ

Participles

Past Passive Participle
bhrāṣṭa m. n. bhrāṣṭā f.

Past Active Participle
bhrāṣṭavat m. n. bhrāṣṭavatī f.

Present Active Participle
bhrāśyat m. n. bhrāśyantī f.

Present Middle Participle
bhrāśyamāna m. n. bhrāśyamānā f.

Present Passive Participle
bhrāśyamāna m. n. bhrāśyamānā f.

Future Active Participle
bhrāśiṣyat m. n. bhrāśiṣyantī f.

Future Middle Participle
bhrāśiṣyamāṇa m. n. bhrāśiṣyamāṇā f.

Future Passive Participle
bhrāśitavya m. n. bhrāśitavyā f.

Future Passive Participle
bhrāśya m. n. bhrāśyā f.

Future Passive Participle
bhrāśanīya m. n. bhrāśanīyā f.

Perfect Active Participle
babhrāśvas m. n. babhrāśuṣī f.

Perfect Middle Participle
babhrāśāna m. n. babhrāśānā f.

Indeclinable forms

Infinitive
bhrāśitum

Absolutive
bhrāṣṭvā

Absolutive
-bhrāśya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria