Conjugation tables of bhraṃś

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstbhraṃśe bhraṃśāvahe bhraṃśāmahe
Secondbhraṃśase bhraṃśethe bhraṃśadhve
Thirdbhraṃśate bhraṃśete bhraṃśante


PassiveSingularDualPlural
Firstbhraśye bhraśyāvahe bhraśyāmahe
Secondbhraśyase bhraśyethe bhraśyadhve
Thirdbhraśyate bhraśyete bhraśyante


Imperfect

MiddleSingularDualPlural
Firstabhraṃśe abhraṃśāvahi abhraṃśāmahi
Secondabhraṃśathāḥ abhraṃśethām abhraṃśadhvam
Thirdabhraṃśata abhraṃśetām abhraṃśanta


PassiveSingularDualPlural
Firstabhraśye abhraśyāvahi abhraśyāmahi
Secondabhraśyathāḥ abhraśyethām abhraśyadhvam
Thirdabhraśyata abhraśyetām abhraśyanta


Optative

MiddleSingularDualPlural
Firstbhraṃśeya bhraṃśevahi bhraṃśemahi
Secondbhraṃśethāḥ bhraṃśeyāthām bhraṃśedhvam
Thirdbhraṃśeta bhraṃśeyātām bhraṃśeran


PassiveSingularDualPlural
Firstbhraśyeya bhraśyevahi bhraśyemahi
Secondbhraśyethāḥ bhraśyeyāthām bhraśyedhvam
Thirdbhraśyeta bhraśyeyātām bhraśyeran


Imperative

MiddleSingularDualPlural
Firstbhraṃśai bhraṃśāvahai bhraṃśāmahai
Secondbhraṃśasva bhraṃśethām bhraṃśadhvam
Thirdbhraṃśatām bhraṃśetām bhraṃśantām


PassiveSingularDualPlural
Firstbhraśyai bhraśyāvahai bhraśyāmahai
Secondbhraśyasva bhraśyethām bhraśyadhvam
Thirdbhraśyatām bhraśyetām bhraśyantām


Future

ActiveSingularDualPlural
Firstbhraṃśiṣyāmi bhraṃśiṣyāvaḥ bhraṃśiṣyāmaḥ
Secondbhraṃśiṣyasi bhraṃśiṣyathaḥ bhraṃśiṣyatha
Thirdbhraṃśiṣyati bhraṃśiṣyataḥ bhraṃśiṣyanti


MiddleSingularDualPlural
Firstbhraṃśiṣye bhraṃśiṣyāvahe bhraṃśiṣyāmahe
Secondbhraṃśiṣyase bhraṃśiṣyethe bhraṃśiṣyadhve
Thirdbhraṃśiṣyate bhraṃśiṣyete bhraṃśiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhraṃśitāsmi bhraṃśitāsvaḥ bhraṃśitāsmaḥ
Secondbhraṃśitāsi bhraṃśitāsthaḥ bhraṃśitāstha
Thirdbhraṃśitā bhraṃśitārau bhraṃśitāraḥ


Perfect

ActiveSingularDualPlural
Firstbabhraṃśa babhraṃśiva babhraṃśima
Secondbabhraṃśitha babhraṃśathuḥ babhraṃśa
Thirdbabhraṃśa babhraṃśatuḥ babhraṃśuḥ


MiddleSingularDualPlural
Firstbabhraṃśe babhraṃśivahe babhraṃśimahe
Secondbabhraṃśiṣe babhraṃśāthe babhraṃśidhve
Thirdbabhraṃśe babhraṃśāte babhraṃśire


Benedictive

ActiveSingularDualPlural
Firstbhraśyāsam bhraśyāsva bhraśyāsma
Secondbhraśyāḥ bhraśyāstam bhraśyāsta
Thirdbhraśyāt bhraśyāstām bhraśyāsuḥ

Participles

Past Passive Participle
bhraṣṭa m. n. bhraṣṭā f.

Past Active Participle
bhraṣṭavat m. n. bhraṣṭavatī f.

Present Middle Participle
bhraṃśamāna m. n. bhraṃśamānā f.

Present Passive Participle
bhraśyamāna m. n. bhraśyamānā f.

Future Active Participle
bhraṃśiṣyat m. n. bhraṃśiṣyantī f.

Future Middle Participle
bhraṃśiṣyamāṇa m. n. bhraṃśiṣyamāṇā f.

Future Passive Participle
bhraṃśitavya m. n. bhraṃśitavyā f.

Future Passive Participle
bhraṃśya m. n. bhraṃśyā f.

Future Passive Participle
bhraṃśanīya m. n. bhraṃśanīyā f.

Perfect Active Participle
babhraṃśvas m. n. babhraṃśuṣī f.

Perfect Middle Participle
babhraṃśāna m. n. babhraṃśānā f.

Indeclinable forms

Infinitive
bhraṃśitum

Absolutive
bhraṣṭvā

Absolutive
bhraṃśitvā

Absolutive
-bhraśya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstbhraṃśayāmi bhraṃśayāvaḥ bhraṃśayāmaḥ
Secondbhraṃśayasi bhraṃśayathaḥ bhraṃśayatha
Thirdbhraṃśayati bhraṃśayataḥ bhraṃśayanti


MiddleSingularDualPlural
Firstbhraṃśaye bhraṃśayāvahe bhraṃśayāmahe
Secondbhraṃśayase bhraṃśayethe bhraṃśayadhve
Thirdbhraṃśayate bhraṃśayete bhraṃśayante


PassiveSingularDualPlural
Firstbhraṃśye bhraṃśyāvahe bhraṃśyāmahe
Secondbhraṃśyase bhraṃśyethe bhraṃśyadhve
Thirdbhraṃśyate bhraṃśyete bhraṃśyante


Imperfect

ActiveSingularDualPlural
Firstabhraṃśayam abhraṃśayāva abhraṃśayāma
Secondabhraṃśayaḥ abhraṃśayatam abhraṃśayata
Thirdabhraṃśayat abhraṃśayatām abhraṃśayan


MiddleSingularDualPlural
Firstabhraṃśaye abhraṃśayāvahi abhraṃśayāmahi
Secondabhraṃśayathāḥ abhraṃśayethām abhraṃśayadhvam
Thirdabhraṃśayata abhraṃśayetām abhraṃśayanta


PassiveSingularDualPlural
Firstabhraṃśye abhraṃśyāvahi abhraṃśyāmahi
Secondabhraṃśyathāḥ abhraṃśyethām abhraṃśyadhvam
Thirdabhraṃśyata abhraṃśyetām abhraṃśyanta


Optative

ActiveSingularDualPlural
Firstbhraṃśayeyam bhraṃśayeva bhraṃśayema
Secondbhraṃśayeḥ bhraṃśayetam bhraṃśayeta
Thirdbhraṃśayet bhraṃśayetām bhraṃśayeyuḥ


MiddleSingularDualPlural
Firstbhraṃśayeya bhraṃśayevahi bhraṃśayemahi
Secondbhraṃśayethāḥ bhraṃśayeyāthām bhraṃśayedhvam
Thirdbhraṃśayeta bhraṃśayeyātām bhraṃśayeran


PassiveSingularDualPlural
Firstbhraṃśyeya bhraṃśyevahi bhraṃśyemahi
Secondbhraṃśyethāḥ bhraṃśyeyāthām bhraṃśyedhvam
Thirdbhraṃśyeta bhraṃśyeyātām bhraṃśyeran


Imperative

ActiveSingularDualPlural
Firstbhraṃśayāni bhraṃśayāva bhraṃśayāma
Secondbhraṃśaya bhraṃśayatam bhraṃśayata
Thirdbhraṃśayatu bhraṃśayatām bhraṃśayantu


MiddleSingularDualPlural
Firstbhraṃśayai bhraṃśayāvahai bhraṃśayāmahai
Secondbhraṃśayasva bhraṃśayethām bhraṃśayadhvam
Thirdbhraṃśayatām bhraṃśayetām bhraṃśayantām


PassiveSingularDualPlural
Firstbhraṃśyai bhraṃśyāvahai bhraṃśyāmahai
Secondbhraṃśyasva bhraṃśyethām bhraṃśyadhvam
Thirdbhraṃśyatām bhraṃśyetām bhraṃśyantām


Future

ActiveSingularDualPlural
Firstbhraṃśayiṣyāmi bhraṃśayiṣyāvaḥ bhraṃśayiṣyāmaḥ
Secondbhraṃśayiṣyasi bhraṃśayiṣyathaḥ bhraṃśayiṣyatha
Thirdbhraṃśayiṣyati bhraṃśayiṣyataḥ bhraṃśayiṣyanti


MiddleSingularDualPlural
Firstbhraṃśayiṣye bhraṃśayiṣyāvahe bhraṃśayiṣyāmahe
Secondbhraṃśayiṣyase bhraṃśayiṣyethe bhraṃśayiṣyadhve
Thirdbhraṃśayiṣyate bhraṃśayiṣyete bhraṃśayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhraṃśayitāsmi bhraṃśayitāsvaḥ bhraṃśayitāsmaḥ
Secondbhraṃśayitāsi bhraṃśayitāsthaḥ bhraṃśayitāstha
Thirdbhraṃśayitā bhraṃśayitārau bhraṃśayitāraḥ

Participles

Past Passive Participle
bhraṃśita m. n. bhraṃśitā f.

Past Active Participle
bhraṃśitavat m. n. bhraṃśitavatī f.

Present Active Participle
bhraṃśayat m. n. bhraṃśayantī f.

Present Middle Participle
bhraṃśayamāna m. n. bhraṃśayamānā f.

Present Passive Participle
bhraṃśyamāna m. n. bhraṃśyamānā f.

Future Active Participle
bhraṃśayiṣyat m. n. bhraṃśayiṣyantī f.

Future Middle Participle
bhraṃśayiṣyamāṇa m. n. bhraṃśayiṣyamāṇā f.

Future Passive Participle
bhraṃśya m. n. bhraṃśyā f.

Future Passive Participle
bhraṃśanīya m. n. bhraṃśanīyā f.

Future Passive Participle
bhraṃśayitavya m. n. bhraṃśayitavyā f.

Indeclinable forms

Infinitive
bhraṃśayitum

Absolutive
bhraṃśayitvā

Absolutive
-bhraṃśya

Periphrastic Perfect
bhraṃśayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria