Declension table of ?bhraṃśiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebhraṃśiṣyamāṇam bhraṃśiṣyamāṇe bhraṃśiṣyamāṇāni
Vocativebhraṃśiṣyamāṇa bhraṃśiṣyamāṇe bhraṃśiṣyamāṇāni
Accusativebhraṃśiṣyamāṇam bhraṃśiṣyamāṇe bhraṃśiṣyamāṇāni
Instrumentalbhraṃśiṣyamāṇena bhraṃśiṣyamāṇābhyām bhraṃśiṣyamāṇaiḥ
Dativebhraṃśiṣyamāṇāya bhraṃśiṣyamāṇābhyām bhraṃśiṣyamāṇebhyaḥ
Ablativebhraṃśiṣyamāṇāt bhraṃśiṣyamāṇābhyām bhraṃśiṣyamāṇebhyaḥ
Genitivebhraṃśiṣyamāṇasya bhraṃśiṣyamāṇayoḥ bhraṃśiṣyamāṇānām
Locativebhraṃśiṣyamāṇe bhraṃśiṣyamāṇayoḥ bhraṃśiṣyamāṇeṣu

Compound bhraṃśiṣyamāṇa -

Adverb -bhraṃśiṣyamāṇam -bhraṃśiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria