Declension table of ?bhraṃśitavyā

Deva

FeminineSingularDualPlural
Nominativebhraṃśitavyā bhraṃśitavye bhraṃśitavyāḥ
Vocativebhraṃśitavye bhraṃśitavye bhraṃśitavyāḥ
Accusativebhraṃśitavyām bhraṃśitavye bhraṃśitavyāḥ
Instrumentalbhraṃśitavyayā bhraṃśitavyābhyām bhraṃśitavyābhiḥ
Dativebhraṃśitavyāyai bhraṃśitavyābhyām bhraṃśitavyābhyaḥ
Ablativebhraṃśitavyāyāḥ bhraṃśitavyābhyām bhraṃśitavyābhyaḥ
Genitivebhraṃśitavyāyāḥ bhraṃśitavyayoḥ bhraṃśitavyānām
Locativebhraṃśitavyāyām bhraṃśitavyayoḥ bhraṃśitavyāsu

Adverb -bhraṃśitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria