Declension table of ?bhraṃśayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhraṃśayiṣyamāṇā bhraṃśayiṣyamāṇe bhraṃśayiṣyamāṇāḥ
Vocativebhraṃśayiṣyamāṇe bhraṃśayiṣyamāṇe bhraṃśayiṣyamāṇāḥ
Accusativebhraṃśayiṣyamāṇām bhraṃśayiṣyamāṇe bhraṃśayiṣyamāṇāḥ
Instrumentalbhraṃśayiṣyamāṇayā bhraṃśayiṣyamāṇābhyām bhraṃśayiṣyamāṇābhiḥ
Dativebhraṃśayiṣyamāṇāyai bhraṃśayiṣyamāṇābhyām bhraṃśayiṣyamāṇābhyaḥ
Ablativebhraṃśayiṣyamāṇāyāḥ bhraṃśayiṣyamāṇābhyām bhraṃśayiṣyamāṇābhyaḥ
Genitivebhraṃśayiṣyamāṇāyāḥ bhraṃśayiṣyamāṇayoḥ bhraṃśayiṣyamāṇānām
Locativebhraṃśayiṣyamāṇāyām bhraṃśayiṣyamāṇayoḥ bhraṃśayiṣyamāṇāsu

Adverb -bhraṃśayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria