Declension table of ?babhraṃśuṣī

Deva

FeminineSingularDualPlural
Nominativebabhraṃśuṣī babhraṃśuṣyau babhraṃśuṣyaḥ
Vocativebabhraṃśuṣi babhraṃśuṣyau babhraṃśuṣyaḥ
Accusativebabhraṃśuṣīm babhraṃśuṣyau babhraṃśuṣīḥ
Instrumentalbabhraṃśuṣyā babhraṃśuṣībhyām babhraṃśuṣībhiḥ
Dativebabhraṃśuṣyai babhraṃśuṣībhyām babhraṃśuṣībhyaḥ
Ablativebabhraṃśuṣyāḥ babhraṃśuṣībhyām babhraṃśuṣībhyaḥ
Genitivebabhraṃśuṣyāḥ babhraṃśuṣyoḥ babhraṃśuṣīṇām
Locativebabhraṃśuṣyām babhraṃśuṣyoḥ babhraṃśuṣīṣu

Compound babhraṃśuṣi - babhraṃśuṣī -

Adverb -babhraṃśuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria