Declension table of ?bhraṃśayitavya

Deva

MasculineSingularDualPlural
Nominativebhraṃśayitavyaḥ bhraṃśayitavyau bhraṃśayitavyāḥ
Vocativebhraṃśayitavya bhraṃśayitavyau bhraṃśayitavyāḥ
Accusativebhraṃśayitavyam bhraṃśayitavyau bhraṃśayitavyān
Instrumentalbhraṃśayitavyena bhraṃśayitavyābhyām bhraṃśayitavyaiḥ bhraṃśayitavyebhiḥ
Dativebhraṃśayitavyāya bhraṃśayitavyābhyām bhraṃśayitavyebhyaḥ
Ablativebhraṃśayitavyāt bhraṃśayitavyābhyām bhraṃśayitavyebhyaḥ
Genitivebhraṃśayitavyasya bhraṃśayitavyayoḥ bhraṃśayitavyānām
Locativebhraṃśayitavye bhraṃśayitavyayoḥ bhraṃśayitavyeṣu

Compound bhraṃśayitavya -

Adverb -bhraṃśayitavyam -bhraṃśayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria