Declension table of ?bhraṃśitavatī

Deva

FeminineSingularDualPlural
Nominativebhraṃśitavatī bhraṃśitavatyau bhraṃśitavatyaḥ
Vocativebhraṃśitavati bhraṃśitavatyau bhraṃśitavatyaḥ
Accusativebhraṃśitavatīm bhraṃśitavatyau bhraṃśitavatīḥ
Instrumentalbhraṃśitavatyā bhraṃśitavatībhyām bhraṃśitavatībhiḥ
Dativebhraṃśitavatyai bhraṃśitavatībhyām bhraṃśitavatībhyaḥ
Ablativebhraṃśitavatyāḥ bhraṃśitavatībhyām bhraṃśitavatībhyaḥ
Genitivebhraṃśitavatyāḥ bhraṃśitavatyoḥ bhraṃśitavatīnām
Locativebhraṃśitavatyām bhraṃśitavatyoḥ bhraṃśitavatīṣu

Compound bhraṃśitavati - bhraṃśitavatī -

Adverb -bhraṃśitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria