Declension table of ?bhraṃśiṣyat

Deva

MasculineSingularDualPlural
Nominativebhraṃśiṣyan bhraṃśiṣyantau bhraṃśiṣyantaḥ
Vocativebhraṃśiṣyan bhraṃśiṣyantau bhraṃśiṣyantaḥ
Accusativebhraṃśiṣyantam bhraṃśiṣyantau bhraṃśiṣyataḥ
Instrumentalbhraṃśiṣyatā bhraṃśiṣyadbhyām bhraṃśiṣyadbhiḥ
Dativebhraṃśiṣyate bhraṃśiṣyadbhyām bhraṃśiṣyadbhyaḥ
Ablativebhraṃśiṣyataḥ bhraṃśiṣyadbhyām bhraṃśiṣyadbhyaḥ
Genitivebhraṃśiṣyataḥ bhraṃśiṣyatoḥ bhraṃśiṣyatām
Locativebhraṃśiṣyati bhraṃśiṣyatoḥ bhraṃśiṣyatsu

Compound bhraṃśiṣyat -

Adverb -bhraṃśiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria